Declension table of ?karīṣyat

Deva

NeuterSingularDualPlural
Nominativekarīṣyat karīṣyantī karīṣyatī karīṣyanti
Vocativekarīṣyat karīṣyantī karīṣyatī karīṣyanti
Accusativekarīṣyat karīṣyantī karīṣyatī karīṣyanti
Instrumentalkarīṣyatā karīṣyadbhyām karīṣyadbhiḥ
Dativekarīṣyate karīṣyadbhyām karīṣyadbhyaḥ
Ablativekarīṣyataḥ karīṣyadbhyām karīṣyadbhyaḥ
Genitivekarīṣyataḥ karīṣyatoḥ karīṣyatām
Locativekarīṣyati karīṣyatoḥ karīṣyatsu

Adverb -karīṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria