Declension table of ?kīrṇavat

Deva

MasculineSingularDualPlural
Nominativekīrṇavān kīrṇavantau kīrṇavantaḥ
Vocativekīrṇavan kīrṇavantau kīrṇavantaḥ
Accusativekīrṇavantam kīrṇavantau kīrṇavataḥ
Instrumentalkīrṇavatā kīrṇavadbhyām kīrṇavadbhiḥ
Dativekīrṇavate kīrṇavadbhyām kīrṇavadbhyaḥ
Ablativekīrṇavataḥ kīrṇavadbhyām kīrṇavadbhyaḥ
Genitivekīrṇavataḥ kīrṇavatoḥ kīrṇavatām
Locativekīrṇavati kīrṇavatoḥ kīrṇavatsu

Compound kīrṇavat -

Adverb -kīrṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria