Declension table of ?kīrṇavat

Deva

NeuterSingularDualPlural
Nominativekīrṇavat kīrṇavantī kīrṇavatī kīrṇavanti
Vocativekīrṇavat kīrṇavantī kīrṇavatī kīrṇavanti
Accusativekīrṇavat kīrṇavantī kīrṇavatī kīrṇavanti
Instrumentalkīrṇavatā kīrṇavadbhyām kīrṇavadbhiḥ
Dativekīrṇavate kīrṇavadbhyām kīrṇavadbhyaḥ
Ablativekīrṇavataḥ kīrṇavadbhyām kīrṇavadbhyaḥ
Genitivekīrṇavataḥ kīrṇavatoḥ kīrṇavatām
Locativekīrṇavati kīrṇavatoḥ kīrṇavatsu

Adverb -kīrṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria