Declension table of ?karīṣyat

Deva

MasculineSingularDualPlural
Nominativekarīṣyan karīṣyantau karīṣyantaḥ
Vocativekarīṣyan karīṣyantau karīṣyantaḥ
Accusativekarīṣyantam karīṣyantau karīṣyataḥ
Instrumentalkarīṣyatā karīṣyadbhyām karīṣyadbhiḥ
Dativekarīṣyate karīṣyadbhyām karīṣyadbhyaḥ
Ablativekarīṣyataḥ karīṣyadbhyām karīṣyadbhyaḥ
Genitivekarīṣyataḥ karīṣyatoḥ karīṣyatām
Locativekarīṣyati karīṣyatoḥ karīṣyatsu

Compound karīṣyat -

Adverb -karīṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria