Declension table of ?kīrṇavatī

Deva

FeminineSingularDualPlural
Nominativekīrṇavatī kīrṇavatyau kīrṇavatyaḥ
Vocativekīrṇavati kīrṇavatyau kīrṇavatyaḥ
Accusativekīrṇavatīm kīrṇavatyau kīrṇavatīḥ
Instrumentalkīrṇavatyā kīrṇavatībhyām kīrṇavatībhiḥ
Dativekīrṇavatyai kīrṇavatībhyām kīrṇavatībhyaḥ
Ablativekīrṇavatyāḥ kīrṇavatībhyām kīrṇavatībhyaḥ
Genitivekīrṇavatyāḥ kīrṇavatyoḥ kīrṇavatīnām
Locativekīrṇavatyām kīrṇavatyoḥ kīrṇavatīṣu

Compound kīrṇavati - kīrṇavatī -

Adverb -kīrṇavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria