Declension table of kārya

Deva

NeuterSingularDualPlural
Nominativekāryam kārye kāryāṇi
Vocativekārya kārye kāryāṇi
Accusativekāryam kārye kāryāṇi
Instrumentalkāryeṇa kāryābhyām kāryaiḥ
Dativekāryāya kāryābhyām kāryebhyaḥ
Ablativekāryāt kāryābhyām kāryebhyaḥ
Genitivekāryasya kāryayoḥ kāryāṇām
Locativekārye kāryayoḥ kāryeṣu

Compound kārya -

Adverb -kāryam -kāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria