Conjugation tables of jam

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstjamāmi jamāvaḥ jamāmaḥ
Secondjamasi jamathaḥ jamatha
Thirdjamati jamataḥ jamanti


PassiveSingularDualPlural
Firstjamye jamyāvahe jamyāmahe
Secondjamyase jamyethe jamyadhve
Thirdjamyate jamyete jamyante


Imperfect

ActiveSingularDualPlural
Firstajamam ajamāva ajamāma
Secondajamaḥ ajamatam ajamata
Thirdajamat ajamatām ajaman


PassiveSingularDualPlural
Firstajamye ajamyāvahi ajamyāmahi
Secondajamyathāḥ ajamyethām ajamyadhvam
Thirdajamyata ajamyetām ajamyanta


Optative

ActiveSingularDualPlural
Firstjameyam jameva jamema
Secondjameḥ jametam jameta
Thirdjamet jametām jameyuḥ


PassiveSingularDualPlural
Firstjamyeya jamyevahi jamyemahi
Secondjamyethāḥ jamyeyāthām jamyedhvam
Thirdjamyeta jamyeyātām jamyeran


Imperative

ActiveSingularDualPlural
Firstjamāni jamāva jamāma
Secondjama jamatam jamata
Thirdjamatu jamatām jamantu


PassiveSingularDualPlural
Firstjamyai jamyāvahai jamyāmahai
Secondjamyasva jamyethām jamyadhvam
Thirdjamyatām jamyetām jamyantām


Future

ActiveSingularDualPlural
Firstjamiṣyāmi jamiṣyāvaḥ jamiṣyāmaḥ
Secondjamiṣyasi jamiṣyathaḥ jamiṣyatha
Thirdjamiṣyati jamiṣyataḥ jamiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstjamitāsmi jamitāsvaḥ jamitāsmaḥ
Secondjamitāsi jamitāsthaḥ jamitāstha
Thirdjamitā jamitārau jamitāraḥ


Perfect

ActiveSingularDualPlural
Firstjajāma jajama jemiva jemima
Secondjemitha jajantha jemathuḥ jema
Thirdjajāma jematuḥ jemuḥ


Benedictive

ActiveSingularDualPlural
Firstjamyāsam jamyāsva jamyāsma
Secondjamyāḥ jamyāstam jamyāsta
Thirdjamyāt jamyāstām jamyāsuḥ

Participles

Past Passive Participle
janta m. n. jantā f.

Past Active Participle
jantavat m. n. jantavatī f.

Present Active Participle
jamat m. n. jamantī f.

Present Passive Participle
jamyamāna m. n. jamyamānā f.

Future Active Participle
jamiṣyat m. n. jamiṣyantī f.

Future Passive Participle
jamitavya m. n. jamitavyā f.

Future Passive Participle
jamya m. n. jamyā f.

Future Passive Participle
jamanīya m. n. jamanīyā f.

Perfect Active Participle
jemivas m. n. jemuṣī f.

Indeclinable forms

Infinitive
jamitum

Absolutive
jamitvā

Absolutive
jantvā

Absolutive
-jamya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria