Declension table of ?jemivas

Deva

MasculineSingularDualPlural
Nominativejemivān jemivāṃsau jemivāṃsaḥ
Vocativejemivan jemivāṃsau jemivāṃsaḥ
Accusativejemivāṃsam jemivāṃsau jemuṣaḥ
Instrumentaljemuṣā jemivadbhyām jemivadbhiḥ
Dativejemuṣe jemivadbhyām jemivadbhyaḥ
Ablativejemuṣaḥ jemivadbhyām jemivadbhyaḥ
Genitivejemuṣaḥ jemuṣoḥ jemuṣām
Locativejemuṣi jemuṣoḥ jemivatsu

Compound jemivat -

Adverb -jemivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria