Declension table of ?jamitavya

Deva

MasculineSingularDualPlural
Nominativejamitavyaḥ jamitavyau jamitavyāḥ
Vocativejamitavya jamitavyau jamitavyāḥ
Accusativejamitavyam jamitavyau jamitavyān
Instrumentaljamitavyena jamitavyābhyām jamitavyaiḥ jamitavyebhiḥ
Dativejamitavyāya jamitavyābhyām jamitavyebhyaḥ
Ablativejamitavyāt jamitavyābhyām jamitavyebhyaḥ
Genitivejamitavyasya jamitavyayoḥ jamitavyānām
Locativejamitavye jamitavyayoḥ jamitavyeṣu

Compound jamitavya -

Adverb -jamitavyam -jamitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria