Declension table of ?jamanīya

Deva

NeuterSingularDualPlural
Nominativejamanīyam jamanīye jamanīyāni
Vocativejamanīya jamanīye jamanīyāni
Accusativejamanīyam jamanīye jamanīyāni
Instrumentaljamanīyena jamanīyābhyām jamanīyaiḥ
Dativejamanīyāya jamanīyābhyām jamanīyebhyaḥ
Ablativejamanīyāt jamanīyābhyām jamanīyebhyaḥ
Genitivejamanīyasya jamanīyayoḥ jamanīyānām
Locativejamanīye jamanīyayoḥ jamanīyeṣu

Compound jamanīya -

Adverb -jamanīyam -jamanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria