Declension table of ?jamantī

Deva

FeminineSingularDualPlural
Nominativejamantī jamantyau jamantyaḥ
Vocativejamanti jamantyau jamantyaḥ
Accusativejamantīm jamantyau jamantīḥ
Instrumentaljamantyā jamantībhyām jamantībhiḥ
Dativejamantyai jamantībhyām jamantībhyaḥ
Ablativejamantyāḥ jamantībhyām jamantībhyaḥ
Genitivejamantyāḥ jamantyoḥ jamantīnām
Locativejamantyām jamantyoḥ jamantīṣu

Compound jamanti - jamantī -

Adverb -jamanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria