Declension table of ?janta

Deva

NeuterSingularDualPlural
Nominativejantam jante jantāni
Vocativejanta jante jantāni
Accusativejantam jante jantāni
Instrumentaljantena jantābhyām jantaiḥ
Dativejantāya jantābhyām jantebhyaḥ
Ablativejantāt jantābhyām jantebhyaḥ
Genitivejantasya jantayoḥ jantānām
Locativejante jantayoḥ janteṣu

Compound janta -

Adverb -jantam -jantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria