Declension table of ?janta

Deva

MasculineSingularDualPlural
Nominativejantaḥ jantau jantāḥ
Vocativejanta jantau jantāḥ
Accusativejantam jantau jantān
Instrumentaljantena jantābhyām jantaiḥ jantebhiḥ
Dativejantāya jantābhyām jantebhyaḥ
Ablativejantāt jantābhyām jantebhyaḥ
Genitivejantasya jantayoḥ jantānām
Locativejante jantayoḥ janteṣu

Compound janta -

Adverb -jantam -jantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria