Conjugation tables of gocara

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgocarayāmi gocarayāvaḥ gocarayāmaḥ
Secondgocarayasi gocarayathaḥ gocarayatha
Thirdgocarayati gocarayataḥ gocarayanti


PassiveSingularDualPlural
Firstgocarye gocaryāvahe gocaryāmahe
Secondgocaryase gocaryethe gocaryadhve
Thirdgocaryate gocaryete gocaryante


Imperfect

ActiveSingularDualPlural
Firstagocarayam agocarayāva agocarayāma
Secondagocarayaḥ agocarayatam agocarayata
Thirdagocarayat agocarayatām agocarayan


PassiveSingularDualPlural
Firstagocarye agocaryāvahi agocaryāmahi
Secondagocaryathāḥ agocaryethām agocaryadhvam
Thirdagocaryata agocaryetām agocaryanta


Optative

ActiveSingularDualPlural
Firstgocarayeyam gocarayeva gocarayema
Secondgocarayeḥ gocarayetam gocarayeta
Thirdgocarayet gocarayetām gocarayeyuḥ


PassiveSingularDualPlural
Firstgocaryeya gocaryevahi gocaryemahi
Secondgocaryethāḥ gocaryeyāthām gocaryedhvam
Thirdgocaryeta gocaryeyātām gocaryeran


Imperative

ActiveSingularDualPlural
Firstgocarayāṇi gocarayāva gocarayāma
Secondgocaraya gocarayatam gocarayata
Thirdgocarayatu gocarayatām gocarayantu


PassiveSingularDualPlural
Firstgocaryai gocaryāvahai gocaryāmahai
Secondgocaryasva gocaryethām gocaryadhvam
Thirdgocaryatām gocaryetām gocaryantām


Future

ActiveSingularDualPlural
Firstgocarayiṣyāmi gocarayiṣyāvaḥ gocarayiṣyāmaḥ
Secondgocarayiṣyasi gocarayiṣyathaḥ gocarayiṣyatha
Thirdgocarayiṣyati gocarayiṣyataḥ gocarayiṣyanti


MiddleSingularDualPlural
Firstgocarayiṣye gocarayiṣyāvahe gocarayiṣyāmahe
Secondgocarayiṣyase gocarayiṣyethe gocarayiṣyadhve
Thirdgocarayiṣyate gocarayiṣyete gocarayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgocarayitāsmi gocarayitāsvaḥ gocarayitāsmaḥ
Secondgocarayitāsi gocarayitāsthaḥ gocarayitāstha
Thirdgocarayitā gocarayitārau gocarayitāraḥ

Participles

Past Passive Participle
gocarita m. n. gocaritā f.

Past Active Participle
gocaritavat m. n. gocaritavatī f.

Present Active Participle
gocarayat m. n. gocarayantī f.

Present Passive Participle
gocaryamāṇa m. n. gocaryamāṇā f.

Future Active Participle
gocarayiṣyat m. n. gocarayiṣyantī f.

Future Middle Participle
gocarayiṣyamāṇa m. n. gocarayiṣyamāṇā f.

Future Passive Participle
gocarayitavya m. n. gocarayitavyā f.

Future Passive Participle
gocarya m. n. gocaryā f.

Future Passive Participle
gocaraṇīya m. n. gocaraṇīyā f.

Indeclinable forms

Infinitive
gocarayitum

Absolutive
gocarayitvā

Periphrastic Perfect
gocarayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria