Declension table of ?gocarayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativegocarayiṣyamāṇaḥ gocarayiṣyamāṇau gocarayiṣyamāṇāḥ
Vocativegocarayiṣyamāṇa gocarayiṣyamāṇau gocarayiṣyamāṇāḥ
Accusativegocarayiṣyamāṇam gocarayiṣyamāṇau gocarayiṣyamāṇān
Instrumentalgocarayiṣyamāṇena gocarayiṣyamāṇābhyām gocarayiṣyamāṇaiḥ gocarayiṣyamāṇebhiḥ
Dativegocarayiṣyamāṇāya gocarayiṣyamāṇābhyām gocarayiṣyamāṇebhyaḥ
Ablativegocarayiṣyamāṇāt gocarayiṣyamāṇābhyām gocarayiṣyamāṇebhyaḥ
Genitivegocarayiṣyamāṇasya gocarayiṣyamāṇayoḥ gocarayiṣyamāṇānām
Locativegocarayiṣyamāṇe gocarayiṣyamāṇayoḥ gocarayiṣyamāṇeṣu

Compound gocarayiṣyamāṇa -

Adverb -gocarayiṣyamāṇam -gocarayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria