Declension table of ?gocarayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativegocarayiṣyamāṇam gocarayiṣyamāṇe gocarayiṣyamāṇāni
Vocativegocarayiṣyamāṇa gocarayiṣyamāṇe gocarayiṣyamāṇāni
Accusativegocarayiṣyamāṇam gocarayiṣyamāṇe gocarayiṣyamāṇāni
Instrumentalgocarayiṣyamāṇena gocarayiṣyamāṇābhyām gocarayiṣyamāṇaiḥ
Dativegocarayiṣyamāṇāya gocarayiṣyamāṇābhyām gocarayiṣyamāṇebhyaḥ
Ablativegocarayiṣyamāṇāt gocarayiṣyamāṇābhyām gocarayiṣyamāṇebhyaḥ
Genitivegocarayiṣyamāṇasya gocarayiṣyamāṇayoḥ gocarayiṣyamāṇānām
Locativegocarayiṣyamāṇe gocarayiṣyamāṇayoḥ gocarayiṣyamāṇeṣu

Compound gocarayiṣyamāṇa -

Adverb -gocarayiṣyamāṇam -gocarayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria