Declension table of ?gocarayiṣyantī

Deva

FeminineSingularDualPlural
Nominativegocarayiṣyantī gocarayiṣyantyau gocarayiṣyantyaḥ
Vocativegocarayiṣyanti gocarayiṣyantyau gocarayiṣyantyaḥ
Accusativegocarayiṣyantīm gocarayiṣyantyau gocarayiṣyantīḥ
Instrumentalgocarayiṣyantyā gocarayiṣyantībhyām gocarayiṣyantībhiḥ
Dativegocarayiṣyantyai gocarayiṣyantībhyām gocarayiṣyantībhyaḥ
Ablativegocarayiṣyantyāḥ gocarayiṣyantībhyām gocarayiṣyantībhyaḥ
Genitivegocarayiṣyantyāḥ gocarayiṣyantyoḥ gocarayiṣyantīnām
Locativegocarayiṣyantyām gocarayiṣyantyoḥ gocarayiṣyantīṣu

Compound gocarayiṣyanti - gocarayiṣyantī -

Adverb -gocarayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria