Declension table of ?gocaryamāṇa

Deva

NeuterSingularDualPlural
Nominativegocaryamāṇam gocaryamāṇe gocaryamāṇāni
Vocativegocaryamāṇa gocaryamāṇe gocaryamāṇāni
Accusativegocaryamāṇam gocaryamāṇe gocaryamāṇāni
Instrumentalgocaryamāṇena gocaryamāṇābhyām gocaryamāṇaiḥ
Dativegocaryamāṇāya gocaryamāṇābhyām gocaryamāṇebhyaḥ
Ablativegocaryamāṇāt gocaryamāṇābhyām gocaryamāṇebhyaḥ
Genitivegocaryamāṇasya gocaryamāṇayoḥ gocaryamāṇānām
Locativegocaryamāṇe gocaryamāṇayoḥ gocaryamāṇeṣu

Compound gocaryamāṇa -

Adverb -gocaryamāṇam -gocaryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria