तिङन्तावली गोचर

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमगोचरयति गोचरयतः गोचरयन्ति
मध्यमगोचरयसि गोचरयथः गोचरयथ
उत्तमगोचरयामि गोचरयावः गोचरयामः


कर्मणिएकद्विबहु
प्रथमगोचर्यते गोचर्येते गोचर्यन्ते
मध्यमगोचर्यसे गोचर्येथे गोचर्यध्वे
उत्तमगोचर्ये गोचर्यावहे गोचर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअगोचरयत् अगोचरयताम् अगोचरयन्
मध्यमअगोचरयः अगोचरयतम् अगोचरयत
उत्तमअगोचरयम् अगोचरयाव अगोचरयाम


कर्मणिएकद्विबहु
प्रथमअगोचर्यत अगोचर्येताम् अगोचर्यन्त
मध्यमअगोचर्यथाः अगोचर्येथाम् अगोचर्यध्वम्
उत्तमअगोचर्ये अगोचर्यावहि अगोचर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमगोचरयेत् गोचरयेताम् गोचरयेयुः
मध्यमगोचरयेः गोचरयेतम् गोचरयेत
उत्तमगोचरयेयम् गोचरयेव गोचरयेम


कर्मणिएकद्विबहु
प्रथमगोचर्येत गोचर्येयाताम् गोचर्येरन्
मध्यमगोचर्येथाः गोचर्येयाथाम् गोचर्येध्वम्
उत्तमगोचर्येय गोचर्येवहि गोचर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमगोचरयतु गोचरयताम् गोचरयन्तु
मध्यमगोचरय गोचरयतम् गोचरयत
उत्तमगोचरयाणि गोचरयाव गोचरयाम


कर्मणिएकद्विबहु
प्रथमगोचर्यताम् गोचर्येताम् गोचर्यन्ताम्
मध्यमगोचर्यस्व गोचर्येथाम् गोचर्यध्वम्
उत्तमगोचर्यै गोचर्यावहै गोचर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमगोचरयिष्यति गोचरयिष्यतः गोचरयिष्यन्ति
मध्यमगोचरयिष्यसि गोचरयिष्यथः गोचरयिष्यथ
उत्तमगोचरयिष्यामि गोचरयिष्यावः गोचरयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमगोचरयिष्यते गोचरयिष्येते गोचरयिष्यन्ते
मध्यमगोचरयिष्यसे गोचरयिष्येथे गोचरयिष्यध्वे
उत्तमगोचरयिष्ये गोचरयिष्यावहे गोचरयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमगोचरयिता गोचरयितारौ गोचरयितारः
मध्यमगोचरयितासि गोचरयितास्थः गोचरयितास्थ
उत्तमगोचरयितास्मि गोचरयितास्वः गोचरयितास्मः

कृदन्त

क्त
गोचरित m. n. गोचरिता f.

क्तवतु
गोचरितवत् m. n. गोचरितवती f.

शतृ
गोचरयत् m. n. गोचरयन्ती f.

शानच् कर्मणि
गोचर्यमाण m. n. गोचर्यमाणा f.

लुडादेश पर
गोचरयिष्यत् m. n. गोचरयिष्यन्ती f.

लुडादेश आत्म
गोचरयिष्यमाण m. n. गोचरयिष्यमाणा f.

तव्य
गोचरयितव्य m. n. गोचरयितव्या f.

यत्
गोचर्य m. n. गोचर्या f.

अनीयर्
गोचरणीय m. n. गोचरणीया f.

अव्यय

तुमुन्
गोचरयितुम्

क्त्वा
गोचरयित्वा

लिट्
गोचरयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria