Declension table of ?gocaraṇīya

Deva

MasculineSingularDualPlural
Nominativegocaraṇīyaḥ gocaraṇīyau gocaraṇīyāḥ
Vocativegocaraṇīya gocaraṇīyau gocaraṇīyāḥ
Accusativegocaraṇīyam gocaraṇīyau gocaraṇīyān
Instrumentalgocaraṇīyena gocaraṇīyābhyām gocaraṇīyaiḥ gocaraṇīyebhiḥ
Dativegocaraṇīyāya gocaraṇīyābhyām gocaraṇīyebhyaḥ
Ablativegocaraṇīyāt gocaraṇīyābhyām gocaraṇīyebhyaḥ
Genitivegocaraṇīyasya gocaraṇīyayoḥ gocaraṇīyānām
Locativegocaraṇīye gocaraṇīyayoḥ gocaraṇīyeṣu

Compound gocaraṇīya -

Adverb -gocaraṇīyam -gocaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria