Conjugation tables of glah

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstglahe glahāvahe glahāmahe
Secondglahase glahethe glahadhve
Thirdglahate glahete glahante


PassiveSingularDualPlural
Firstglahye glahyāvahe glahyāmahe
Secondglahyase glahyethe glahyadhve
Thirdglahyate glahyete glahyante


Imperfect

MiddleSingularDualPlural
Firstaglahe aglahāvahi aglahāmahi
Secondaglahathāḥ aglahethām aglahadhvam
Thirdaglahata aglahetām aglahanta


PassiveSingularDualPlural
Firstaglahye aglahyāvahi aglahyāmahi
Secondaglahyathāḥ aglahyethām aglahyadhvam
Thirdaglahyata aglahyetām aglahyanta


Optative

MiddleSingularDualPlural
Firstglaheya glahevahi glahemahi
Secondglahethāḥ glaheyāthām glahedhvam
Thirdglaheta glaheyātām glaheran


PassiveSingularDualPlural
Firstglahyeya glahyevahi glahyemahi
Secondglahyethāḥ glahyeyāthām glahyedhvam
Thirdglahyeta glahyeyātām glahyeran


Imperative

MiddleSingularDualPlural
Firstglahai glahāvahai glahāmahai
Secondglahasva glahethām glahadhvam
Thirdglahatām glahetām glahantām


PassiveSingularDualPlural
Firstglahyai glahyāvahai glahyāmahai
Secondglahyasva glahyethām glahyadhvam
Thirdglahyatām glahyetām glahyantām


Future

MiddleSingularDualPlural
Firstglahiṣye glahiṣyāvahe glahiṣyāmahe
Secondglahiṣyase glahiṣyethe glahiṣyadhve
Thirdglahiṣyate glahiṣyete glahiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstglahitāsmi glahitāsvaḥ glahitāsmaḥ
Secondglahitāsi glahitāsthaḥ glahitāstha
Thirdglahitā glahitārau glahitāraḥ


Perfect

MiddleSingularDualPlural
Firstjaglahe jaglahivahe jaglahimahe
Secondjaglahiṣe jaglahāthe jaglahidhve
Thirdjaglahe jaglahāte jaglahire


Benedictive

ActiveSingularDualPlural
Firstglahyāsam glahyāsva glahyāsma
Secondglahyāḥ glahyāstam glahyāsta
Thirdglahyāt glahyāstām glahyāsuḥ

Participles

Past Passive Participle
glāḍha m. n. glāḍhā f.

Past Active Participle
glāḍhavat m. n. glāḍhavatī f.

Present Middle Participle
glahamāna m. n. glahamānā f.

Present Passive Participle
glahyamāna m. n. glahyamānā f.

Future Middle Participle
glahiṣyamāṇa m. n. glahiṣyamāṇā f.

Future Passive Participle
glahitavya m. n. glahitavyā f.

Future Passive Participle
glāhya m. n. glāhyā f.

Future Passive Participle
glahanīya m. n. glahanīyā f.

Perfect Middle Participle
jaglahāna m. n. jaglahānā f.

Indeclinable forms

Infinitive
glahitum

Absolutive
glāḍhvā

Absolutive
-glahya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria