Declension table of ?glāḍhavatī

Deva

FeminineSingularDualPlural
Nominativeglāḍhavatī glāḍhavatyau glāḍhavatyaḥ
Vocativeglāḍhavati glāḍhavatyau glāḍhavatyaḥ
Accusativeglāḍhavatīm glāḍhavatyau glāḍhavatīḥ
Instrumentalglāḍhavatyā glāḍhavatībhyām glāḍhavatībhiḥ
Dativeglāḍhavatyai glāḍhavatībhyām glāḍhavatībhyaḥ
Ablativeglāḍhavatyāḥ glāḍhavatībhyām glāḍhavatībhyaḥ
Genitiveglāḍhavatyāḥ glāḍhavatyoḥ glāḍhavatīnām
Locativeglāḍhavatyām glāḍhavatyoḥ glāḍhavatīṣu

Compound glāḍhavati - glāḍhavatī -

Adverb -glāḍhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria