Declension table of ?glahanīya

Deva

NeuterSingularDualPlural
Nominativeglahanīyam glahanīye glahanīyāni
Vocativeglahanīya glahanīye glahanīyāni
Accusativeglahanīyam glahanīye glahanīyāni
Instrumentalglahanīyena glahanīyābhyām glahanīyaiḥ
Dativeglahanīyāya glahanīyābhyām glahanīyebhyaḥ
Ablativeglahanīyāt glahanīyābhyām glahanīyebhyaḥ
Genitiveglahanīyasya glahanīyayoḥ glahanīyānām
Locativeglahanīye glahanīyayoḥ glahanīyeṣu

Compound glahanīya -

Adverb -glahanīyam -glahanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria