Declension table of ?glahitavya

Deva

NeuterSingularDualPlural
Nominativeglahitavyam glahitavye glahitavyāni
Vocativeglahitavya glahitavye glahitavyāni
Accusativeglahitavyam glahitavye glahitavyāni
Instrumentalglahitavyena glahitavyābhyām glahitavyaiḥ
Dativeglahitavyāya glahitavyābhyām glahitavyebhyaḥ
Ablativeglahitavyāt glahitavyābhyām glahitavyebhyaḥ
Genitiveglahitavyasya glahitavyayoḥ glahitavyānām
Locativeglahitavye glahitavyayoḥ glahitavyeṣu

Compound glahitavya -

Adverb -glahitavyam -glahitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria