Declension table of ?glahiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeglahiṣyamāṇā glahiṣyamāṇe glahiṣyamāṇāḥ
Vocativeglahiṣyamāṇe glahiṣyamāṇe glahiṣyamāṇāḥ
Accusativeglahiṣyamāṇām glahiṣyamāṇe glahiṣyamāṇāḥ
Instrumentalglahiṣyamāṇayā glahiṣyamāṇābhyām glahiṣyamāṇābhiḥ
Dativeglahiṣyamāṇāyai glahiṣyamāṇābhyām glahiṣyamāṇābhyaḥ
Ablativeglahiṣyamāṇāyāḥ glahiṣyamāṇābhyām glahiṣyamāṇābhyaḥ
Genitiveglahiṣyamāṇāyāḥ glahiṣyamāṇayoḥ glahiṣyamāṇānām
Locativeglahiṣyamāṇāyām glahiṣyamāṇayoḥ glahiṣyamāṇāsu

Adverb -glahiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria