तिङन्तावली ग्लह्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमग्लहते ग्लहेते ग्लहन्ते
मध्यमग्लहसे ग्लहेथे ग्लहध्वे
उत्तमग्लहे ग्लहावहे ग्लहामहे


कर्मणिएकद्विबहु
प्रथमग्लह्यते ग्लह्येते ग्लह्यन्ते
मध्यमग्लह्यसे ग्लह्येथे ग्लह्यध्वे
उत्तमग्लह्ये ग्लह्यावहे ग्लह्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअग्लहत अग्लहेताम् अग्लहन्त
मध्यमअग्लहथाः अग्लहेथाम् अग्लहध्वम्
उत्तमअग्लहे अग्लहावहि अग्लहामहि


कर्मणिएकद्विबहु
प्रथमअग्लह्यत अग्लह्येताम् अग्लह्यन्त
मध्यमअग्लह्यथाः अग्लह्येथाम् अग्लह्यध्वम्
उत्तमअग्लह्ये अग्लह्यावहि अग्लह्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमग्लहेत ग्लहेयाताम् ग्लहेरन्
मध्यमग्लहेथाः ग्लहेयाथाम् ग्लहेध्वम्
उत्तमग्लहेय ग्लहेवहि ग्लहेमहि


कर्मणिएकद्विबहु
प्रथमग्लह्येत ग्लह्येयाताम् ग्लह्येरन्
मध्यमग्लह्येथाः ग्लह्येयाथाम् ग्लह्येध्वम्
उत्तमग्लह्येय ग्लह्येवहि ग्लह्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमग्लहताम् ग्लहेताम् ग्लहन्ताम्
मध्यमग्लहस्व ग्लहेथाम् ग्लहध्वम्
उत्तमग्लहै ग्लहावहै ग्लहामहै


कर्मणिएकद्विबहु
प्रथमग्लह्यताम् ग्लह्येताम् ग्लह्यन्ताम्
मध्यमग्लह्यस्व ग्लह्येथाम् ग्लह्यध्वम्
उत्तमग्लह्यै ग्लह्यावहै ग्लह्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमग्लहिष्यते ग्लहिष्येते ग्लहिष्यन्ते
मध्यमग्लहिष्यसे ग्लहिष्येथे ग्लहिष्यध्वे
उत्तमग्लहिष्ये ग्लहिष्यावहे ग्लहिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमग्लहिता ग्लहितारौ ग्लहितारः
मध्यमग्लहितासि ग्लहितास्थः ग्लहितास्थ
उत्तमग्लहितास्मि ग्लहितास्वः ग्लहितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमजग्लहे जग्लहाते जग्लहिरे
मध्यमजग्लहिषे जग्लहाथे जग्लहिध्वे
उत्तमजग्लहे जग्लहिवहे जग्लहिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमग्लह्यात् ग्लह्यास्ताम् ग्लह्यासुः
मध्यमग्लह्याः ग्लह्यास्तम् ग्लह्यास्त
उत्तमग्लह्यासम् ग्लह्यास्व ग्लह्यास्म

कृदन्त

क्त
ग्लाढ m. n. ग्लाढा f.

क्तवतु
ग्लाढवत् m. n. ग्लाढवती f.

शानच्
ग्लहमान m. n. ग्लहमाना f.

शानच् कर्मणि
ग्लह्यमान m. n. ग्लह्यमाना f.

लुडादेश आत्म
ग्लहिष्यमाण m. n. ग्लहिष्यमाणा f.

तव्य
ग्लहितव्य m. n. ग्लहितव्या f.

यत्
ग्लाह्य m. n. ग्लाह्या f.

अनीयर्
ग्लहनीय m. n. ग्लहनीया f.

लिडादेश आत्म
जग्लहान m. n. जग्लहाना f.

अव्यय

तुमुन्
ग्लहितुम्

क्त्वा
ग्लाढ्वा

ल्यप्
॰ग्लह्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria