Declension table of ?jaglahāna

Deva

NeuterSingularDualPlural
Nominativejaglahānam jaglahāne jaglahānāni
Vocativejaglahāna jaglahāne jaglahānāni
Accusativejaglahānam jaglahāne jaglahānāni
Instrumentaljaglahānena jaglahānābhyām jaglahānaiḥ
Dativejaglahānāya jaglahānābhyām jaglahānebhyaḥ
Ablativejaglahānāt jaglahānābhyām jaglahānebhyaḥ
Genitivejaglahānasya jaglahānayoḥ jaglahānānām
Locativejaglahāne jaglahānayoḥ jaglahāneṣu

Compound jaglahāna -

Adverb -jaglahānam -jaglahānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria