सुबन्तावली ?द्वेक्ष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाद्वेक्ष्यन्ती द्वेक्ष्यन्त्यौ द्वेक्ष्यन्त्यः
सम्बोधनम्द्वेक्ष्यन्ति द्वेक्ष्यन्त्यौ द्वेक्ष्यन्त्यः
द्वितीयाद्वेक्ष्यन्तीम् द्वेक्ष्यन्त्यौ द्वेक्ष्यन्तीः
तृतीयाद्वेक्ष्यन्त्या द्वेक्ष्यन्तीभ्याम् द्वेक्ष्यन्तीभिः
चतुर्थीद्वेक्ष्यन्त्यै द्वेक्ष्यन्तीभ्याम् द्वेक्ष्यन्तीभ्यः
पञ्चमीद्वेक्ष्यन्त्याः द्वेक्ष्यन्तीभ्याम् द्वेक्ष्यन्तीभ्यः
षष्ठीद्वेक्ष्यन्त्याः द्वेक्ष्यन्त्योः द्वेक्ष्यन्तीनाम्
सप्तमीद्वेक्ष्यन्त्याम् द्वेक्ष्यन्त्योः द्वेक्ष्यन्तीषु

समास द्वेक्ष्यन्ति द्वेक्ष्यन्ती

अव्यय ॰द्वेक्ष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria