सुबन्तावली ?द्वेषयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाद्वेषयिष्यमाणः द्वेषयिष्यमाणौ द्वेषयिष्यमाणाः
सम्बोधनम्द्वेषयिष्यमाण द्वेषयिष्यमाणौ द्वेषयिष्यमाणाः
द्वितीयाद्वेषयिष्यमाणम् द्वेषयिष्यमाणौ द्वेषयिष्यमाणान्
तृतीयाद्वेषयिष्यमाणेन द्वेषयिष्यमाणाभ्याम् द्वेषयिष्यमाणैः द्वेषयिष्यमाणेभिः
चतुर्थीद्वेषयिष्यमाणाय द्वेषयिष्यमाणाभ्याम् द्वेषयिष्यमाणेभ्यः
पञ्चमीद्वेषयिष्यमाणात् द्वेषयिष्यमाणाभ्याम् द्वेषयिष्यमाणेभ्यः
षष्ठीद्वेषयिष्यमाणस्य द्वेषयिष्यमाणयोः द्वेषयिष्यमाणानाम्
सप्तमीद्वेषयिष्यमाणे द्वेषयिष्यमाणयोः द्वेषयिष्यमाणेषु

समास द्वेषयिष्यमाण

अव्यय ॰द्वेषयिष्यमाणम् ॰द्वेषयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria