सुबन्तावली ?द्वेषयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाद्वेषयिष्यन्ती द्वेषयिष्यन्त्यौ द्वेषयिष्यन्त्यः
सम्बोधनम्द्वेषयिष्यन्ति द्वेषयिष्यन्त्यौ द्वेषयिष्यन्त्यः
द्वितीयाद्वेषयिष्यन्तीम् द्वेषयिष्यन्त्यौ द्वेषयिष्यन्तीः
तृतीयाद्वेषयिष्यन्त्या द्वेषयिष्यन्तीभ्याम् द्वेषयिष्यन्तीभिः
चतुर्थीद्वेषयिष्यन्त्यै द्वेषयिष्यन्तीभ्याम् द्वेषयिष्यन्तीभ्यः
पञ्चमीद्वेषयिष्यन्त्याः द्वेषयिष्यन्तीभ्याम् द्वेषयिष्यन्तीभ्यः
षष्ठीद्वेषयिष्यन्त्याः द्वेषयिष्यन्त्योः द्वेषयिष्यन्तीनाम्
सप्तमीद्वेषयिष्यन्त्याम् द्वेषयिष्यन्त्योः द्वेषयिष्यन्तीषु

समास द्वेषयिष्यन्ति द्वेषयिष्यन्ती

अव्यय ॰द्वेषयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria