सुबन्तावली ?दिद्विक्षमाण

Roma

पुमान्एकद्विबहु
प्रथमादिद्विक्षमाणः दिद्विक्षमाणौ दिद्विक्षमाणाः
सम्बोधनम्दिद्विक्षमाण दिद्विक्षमाणौ दिद्विक्षमाणाः
द्वितीयादिद्विक्षमाणम् दिद्विक्षमाणौ दिद्विक्षमाणान्
तृतीयादिद्विक्षमाणेन दिद्विक्षमाणाभ्याम् दिद्विक्षमाणैः दिद्विक्षमाणेभिः
चतुर्थीदिद्विक्षमाणाय दिद्विक्षमाणाभ्याम् दिद्विक्षमाणेभ्यः
पञ्चमीदिद्विक्षमाणात् दिद्विक्षमाणाभ्याम् दिद्विक्षमाणेभ्यः
षष्ठीदिद्विक्षमाणस्य दिद्विक्षमाणयोः दिद्विक्षमाणानाम्
सप्तमीदिद्विक्षमाणे दिद्विक्षमाणयोः दिद्विक्षमाणेषु

समास दिद्विक्षमाण

अव्यय ॰दिद्विक्षमाणम् ॰दिद्विक्षमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria