सुबन्तावली ?दिद्विक्षित

Roma

पुमान्एकद्विबहु
प्रथमादिद्विक्षितः दिद्विक्षितौ दिद्विक्षिताः
सम्बोधनम्दिद्विक्षित दिद्विक्षितौ दिद्विक्षिताः
द्वितीयादिद्विक्षितम् दिद्विक्षितौ दिद्विक्षितान्
तृतीयादिद्विक्षितेन दिद्विक्षिताभ्याम् दिद्विक्षितैः दिद्विक्षितेभिः
चतुर्थीदिद्विक्षिताय दिद्विक्षिताभ्याम् दिद्विक्षितेभ्यः
पञ्चमीदिद्विक्षितात् दिद्विक्षिताभ्याम् दिद्विक्षितेभ्यः
षष्ठीदिद्विक्षितस्य दिद्विक्षितयोः दिद्विक्षितानाम्
सप्तमीदिद्विक्षिते दिद्विक्षितयोः दिद्विक्षितेषु

समास दिद्विक्षित

अव्यय ॰दिद्विक्षितम् ॰दिद्विक्षितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria