सुबन्तावली ?द्राङ्क्ष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाद्राङ्क्ष्यमाणः द्राङ्क्ष्यमाणौ द्राङ्क्ष्यमाणाः
सम्बोधनम्द्राङ्क्ष्यमाण द्राङ्क्ष्यमाणौ द्राङ्क्ष्यमाणाः
द्वितीयाद्राङ्क्ष्यमाणम् द्राङ्क्ष्यमाणौ द्राङ्क्ष्यमाणान्
तृतीयाद्राङ्क्ष्यमाणेन द्राङ्क्ष्यमाणाभ्याम् द्राङ्क्ष्यमाणैः द्राङ्क्ष्यमाणेभिः
चतुर्थीद्राङ्क्ष्यमाणाय द्राङ्क्ष्यमाणाभ्याम् द्राङ्क्ष्यमाणेभ्यः
पञ्चमीद्राङ्क्ष्यमाणात् द्राङ्क्ष्यमाणाभ्याम् द्राङ्क्ष्यमाणेभ्यः
षष्ठीद्राङ्क्ष्यमाणस्य द्राङ्क्ष्यमाणयोः द्राङ्क्ष्यमाणानाम्
सप्तमीद्राङ्क्ष्यमाणे द्राङ्क्ष्यमाणयोः द्राङ्क्ष्यमाणेषु

समास द्राङ्क्ष्यमाण

अव्यय ॰द्राङ्क्ष्यमाणम् ॰द्राङ्क्ष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria