सुबन्तावली ?द्राङ्क्ष्य

Roma

पुमान्एकद्विबहु
प्रथमाद्राङ्क्ष्यः द्राङ्क्ष्यौ द्राङ्क्ष्याः
सम्बोधनम्द्राङ्क्ष्य द्राङ्क्ष्यौ द्राङ्क्ष्याः
द्वितीयाद्राङ्क्ष्यम् द्राङ्क्ष्यौ द्राङ्क्ष्यान्
तृतीयाद्राङ्क्ष्येण द्राङ्क्ष्याभ्याम् द्राङ्क्ष्यैः द्राङ्क्ष्येभिः
चतुर्थीद्राङ्क्ष्याय द्राङ्क्ष्याभ्याम् द्राङ्क्ष्येभ्यः
पञ्चमीद्राङ्क्ष्यात् द्राङ्क्ष्याभ्याम् द्राङ्क्ष्येभ्यः
षष्ठीद्राङ्क्ष्यस्य द्राङ्क्ष्ययोः द्राङ्क्ष्याणाम्
सप्तमीद्राङ्क्ष्ये द्राङ्क्ष्ययोः द्राङ्क्ष्येषु

समास द्राङ्क्ष्य

अव्यय ॰द्राङ्क्ष्यम् ॰द्राङ्क्ष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria