सुबन्तावली ?द्राङ्क्षिष्यमाण

Roma

नपुंसकम्एकद्विबहु
प्रथमाद्राङ्क्षिष्यमाणम् द्राङ्क्षिष्यमाणे द्राङ्क्षिष्यमाणानि
सम्बोधनम्द्राङ्क्षिष्यमाण द्राङ्क्षिष्यमाणे द्राङ्क्षिष्यमाणानि
द्वितीयाद्राङ्क्षिष्यमाणम् द्राङ्क्षिष्यमाणे द्राङ्क्षिष्यमाणानि
तृतीयाद्राङ्क्षिष्यमाणेन द्राङ्क्षिष्यमाणाभ्याम् द्राङ्क्षिष्यमाणैः
चतुर्थीद्राङ्क्षिष्यमाणाय द्राङ्क्षिष्यमाणाभ्याम् द्राङ्क्षिष्यमाणेभ्यः
पञ्चमीद्राङ्क्षिष्यमाणात् द्राङ्क्षिष्यमाणाभ्याम् द्राङ्क्षिष्यमाणेभ्यः
षष्ठीद्राङ्क्षिष्यमाणस्य द्राङ्क्षिष्यमाणयोः द्राङ्क्षिष्यमाणानाम्
सप्तमीद्राङ्क्षिष्यमाणे द्राङ्क्षिष्यमाणयोः द्राङ्क्षिष्यमाणेषु

समास द्राङ्क्षिष्यमाण

अव्यय ॰द्राङ्क्षिष्यमाणम् ॰द्राङ्क्षिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria