सुबन्तावली ?द्राङ्क्षिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाद्राङ्क्षिष्यन् द्राङ्क्षिष्यन्तौ द्राङ्क्षिष्यन्तः
सम्बोधनम्द्राङ्क्षिष्यन् द्राङ्क्षिष्यन्तौ द्राङ्क्षिष्यन्तः
द्वितीयाद्राङ्क्षिष्यन्तम् द्राङ्क्षिष्यन्तौ द्राङ्क्षिष्यतः
तृतीयाद्राङ्क्षिष्यता द्राङ्क्षिष्यद्भ्याम् द्राङ्क्षिष्यद्भिः
चतुर्थीद्राङ्क्षिष्यते द्राङ्क्षिष्यद्भ्याम् द्राङ्क्षिष्यद्भ्यः
पञ्चमीद्राङ्क्षिष्यतः द्राङ्क्षिष्यद्भ्याम् द्राङ्क्षिष्यद्भ्यः
षष्ठीद्राङ्क्षिष्यतः द्राङ्क्षिष्यतोः द्राङ्क्षिष्यताम्
सप्तमीद्राङ्क्षिष्यति द्राङ्क्षिष्यतोः द्राङ्क्षिष्यत्सु

समास द्राङ्क्षिष्यत्

अव्यय ॰द्राङ्क्षिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria