सुबन्तावली ?द्राङ्क्षितव्य

Roma

पुमान्एकद्विबहु
प्रथमाद्राङ्क्षितव्यः द्राङ्क्षितव्यौ द्राङ्क्षितव्याः
सम्बोधनम्द्राङ्क्षितव्य द्राङ्क्षितव्यौ द्राङ्क्षितव्याः
द्वितीयाद्राङ्क्षितव्यम् द्राङ्क्षितव्यौ द्राङ्क्षितव्यान्
तृतीयाद्राङ्क्षितव्येन द्राङ्क्षितव्याभ्याम् द्राङ्क्षितव्यैः द्राङ्क्षितव्येभिः
चतुर्थीद्राङ्क्षितव्याय द्राङ्क्षितव्याभ्याम् द्राङ्क्षितव्येभ्यः
पञ्चमीद्राङ्क्षितव्यात् द्राङ्क्षितव्याभ्याम् द्राङ्क्षितव्येभ्यः
षष्ठीद्राङ्क्षितव्यस्य द्राङ्क्षितव्ययोः द्राङ्क्षितव्यानाम्
सप्तमीद्राङ्क्षितव्ये द्राङ्क्षितव्ययोः द्राङ्क्षितव्येषु

समास द्राङ्क्षितव्य

अव्यय ॰द्राङ्क्षितव्यम् ॰द्राङ्क्षितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria