सुबन्तावली ?द्राङ्क्षिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाद्राङ्क्षिष्यमाणा द्राङ्क्षिष्यमाणे द्राङ्क्षिष्यमाणाः
सम्बोधनम्द्राङ्क्षिष्यमाणे द्राङ्क्षिष्यमाणे द्राङ्क्षिष्यमाणाः
द्वितीयाद्राङ्क्षिष्यमाणाम् द्राङ्क्षिष्यमाणे द्राङ्क्षिष्यमाणाः
तृतीयाद्राङ्क्षिष्यमाणया द्राङ्क्षिष्यमाणाभ्याम् द्राङ्क्षिष्यमाणाभिः
चतुर्थीद्राङ्क्षिष्यमाणायै द्राङ्क्षिष्यमाणाभ्याम् द्राङ्क्षिष्यमाणाभ्यः
पञ्चमीद्राङ्क्षिष्यमाणायाः द्राङ्क्षिष्यमाणाभ्याम् द्राङ्क्षिष्यमाणाभ्यः
षष्ठीद्राङ्क्षिष्यमाणायाः द्राङ्क्षिष्यमाणयोः द्राङ्क्षिष्यमाणानाम्
सप्तमीद्राङ्क्षिष्यमाणायाम् द्राङ्क्षिष्यमाणयोः द्राङ्क्षिष्यमाणासु

अव्यय ॰द्राङ्क्षिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria