सुबन्तावली ?दर्शयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमादर्शयिष्यन्ती दर्शयिष्यन्त्यौ दर्शयिष्यन्त्यः
सम्बोधनम्दर्शयिष्यन्ति दर्शयिष्यन्त्यौ दर्शयिष्यन्त्यः
द्वितीयादर्शयिष्यन्तीम् दर्शयिष्यन्त्यौ दर्शयिष्यन्तीः
तृतीयादर्शयिष्यन्त्या दर्शयिष्यन्तीभ्याम् दर्शयिष्यन्तीभिः
चतुर्थीदर्शयिष्यन्त्यै दर्शयिष्यन्तीभ्याम् दर्शयिष्यन्तीभ्यः
पञ्चमीदर्शयिष्यन्त्याः दर्शयिष्यन्तीभ्याम् दर्शयिष्यन्तीभ्यः
षष्ठीदर्शयिष्यन्त्याः दर्शयिष्यन्त्योः दर्शयिष्यन्तीनाम्
सप्तमीदर्शयिष्यन्त्याम् दर्शयिष्यन्त्योः दर्शयिष्यन्तीषु

समास दर्शयिष्यन्ति दर्शयिष्यन्ती

अव्यय ॰दर्शयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria