सुबन्तावली ?दर्शयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमादर्शयिष्यमाणः दर्शयिष्यमाणौ दर्शयिष्यमाणाः
सम्बोधनम्दर्शयिष्यमाण दर्शयिष्यमाणौ दर्शयिष्यमाणाः
द्वितीयादर्शयिष्यमाणम् दर्शयिष्यमाणौ दर्शयिष्यमाणान्
तृतीयादर्शयिष्यमाणेन दर्शयिष्यमाणाभ्याम् दर्शयिष्यमाणैः दर्शयिष्यमाणेभिः
चतुर्थीदर्शयिष्यमाणाय दर्शयिष्यमाणाभ्याम् दर्शयिष्यमाणेभ्यः
पञ्चमीदर्शयिष्यमाणात् दर्शयिष्यमाणाभ्याम् दर्शयिष्यमाणेभ्यः
षष्ठीदर्शयिष्यमाणस्य दर्शयिष्यमाणयोः दर्शयिष्यमाणानाम्
सप्तमीदर्शयिष्यमाणे दर्शयिष्यमाणयोः दर्शयिष्यमाणेषु

समास दर्शयिष्यमाण

अव्यय ॰दर्शयिष्यमाणम् ॰दर्शयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria