सुबन्तावली ?द्रक्ष्यत्Roma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | द्रक्ष्यन् | द्रक्ष्यन्तौ | द्रक्ष्यन्तः |
सम्बोधनम् | द्रक्ष्यन् | द्रक्ष्यन्तौ | द्रक्ष्यन्तः |
द्वितीया | द्रक्ष्यन्तम् | द्रक्ष्यन्तौ | द्रक्ष्यतः |
तृतीया | द्रक्ष्यता | द्रक्ष्यद्भ्याम् | द्रक्ष्यद्भिः |
चतुर्थी | द्रक्ष्यते | द्रक्ष्यद्भ्याम् | द्रक्ष्यद्भ्यः |
पञ्चमी | द्रक्ष्यतः | द्रक्ष्यद्भ्याम् | द्रक्ष्यद्भ्यः |
षष्ठी | द्रक्ष्यतः | द्रक्ष्यतोः | द्रक्ष्यताम् |
सप्तमी | द्रक्ष्यति | द्रक्ष्यतोः | द्रक्ष्यत्सु |