सुबन्तावली ?द्रक्ष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाद्रक्ष्यन्ती द्रक्ष्यन्त्यौ द्रक्ष्यन्त्यः
सम्बोधनम्द्रक्ष्यन्ति द्रक्ष्यन्त्यौ द्रक्ष्यन्त्यः
द्वितीयाद्रक्ष्यन्तीम् द्रक्ष्यन्त्यौ द्रक्ष्यन्तीः
तृतीयाद्रक्ष्यन्त्या द्रक्ष्यन्तीभ्याम् द्रक्ष्यन्तीभिः
चतुर्थीद्रक्ष्यन्त्यै द्रक्ष्यन्तीभ्याम् द्रक्ष्यन्तीभ्यः
पञ्चमीद्रक्ष्यन्त्याः द्रक्ष्यन्तीभ्याम् द्रक्ष्यन्तीभ्यः
षष्ठीद्रक्ष्यन्त्याः द्रक्ष्यन्त्योः द्रक्ष्यन्तीनाम्
सप्तमीद्रक्ष्यन्त्याम् द्रक्ष्यन्त्योः द्रक्ष्यन्तीषु

समास द्रक्ष्यन्ति द्रक्ष्यन्ती

अव्यय ॰द्रक्ष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria