सुबन्तावली ?दिदृक्षितव्य

Roma

पुमान्एकद्विबहु
प्रथमादिदृक्षितव्यः दिदृक्षितव्यौ दिदृक्षितव्याः
सम्बोधनम्दिदृक्षितव्य दिदृक्षितव्यौ दिदृक्षितव्याः
द्वितीयादिदृक्षितव्यम् दिदृक्षितव्यौ दिदृक्षितव्यान्
तृतीयादिदृक्षितव्येन दिदृक्षितव्याभ्याम् दिदृक्षितव्यैः दिदृक्षितव्येभिः
चतुर्थीदिदृक्षितव्याय दिदृक्षितव्याभ्याम् दिदृक्षितव्येभ्यः
पञ्चमीदिदृक्षितव्यात् दिदृक्षितव्याभ्याम् दिदृक्षितव्येभ्यः
षष्ठीदिदृक्षितव्यस्य दिदृक्षितव्ययोः दिदृक्षितव्यानाम्
सप्तमीदिदृक्षितव्ये दिदृक्षितव्ययोः दिदृक्षितव्येषु

समास दिदृक्षितव्य

अव्यय ॰दिदृक्षितव्यम् ॰दिदृक्षितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria