सुबन्तावली ?अञ्चयमान

Roma

नपुंसकम्एकद्विबहु
प्रथमाअञ्चयमानम् अञ्चयमाने अञ्चयमानानि
सम्बोधनम्अञ्चयमान अञ्चयमाने अञ्चयमानानि
द्वितीयाअञ्चयमानम् अञ्चयमाने अञ्चयमानानि
तृतीयाअञ्चयमानेन अञ्चयमानाभ्याम् अञ्चयमानैः
चतुर्थीअञ्चयमानाय अञ्चयमानाभ्याम् अञ्चयमानेभ्यः
पञ्चमीअञ्चयमानात् अञ्चयमानाभ्याम् अञ्चयमानेभ्यः
षष्ठीअञ्चयमानस्य अञ्चयमानयोः अञ्चयमानानाम्
सप्तमीअञ्चयमाने अञ्चयमानयोः अञ्चयमानेषु

समास अञ्चयमान

अव्यय ॰अञ्चयमानम् ॰अञ्चयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria