सुबन्तावली ?अञ्चयत्

Roma

पुमान्एकद्विबहु
प्रथमाअञ्चयन् अञ्चयन्तौ अञ्चयन्तः
सम्बोधनम्अञ्चयन् अञ्चयन्तौ अञ्चयन्तः
द्वितीयाअञ्चयन्तम् अञ्चयन्तौ अञ्चयतः
तृतीयाअञ्चयता अञ्चयद्भ्याम् अञ्चयद्भिः
चतुर्थीअञ्चयते अञ्चयद्भ्याम् अञ्चयद्भ्यः
पञ्चमीअञ्चयतः अञ्चयद्भ्याम् अञ्चयद्भ्यः
षष्ठीअञ्चयतः अञ्चयतोः अञ्चयताम्
सप्तमीअञ्चयति अञ्चयतोः अञ्चयत्सु

समास अञ्चयत्

अव्यय ॰अञ्चयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria