सुबन्तावली ?अञ्चयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअञ्चयिष्यमाणः अञ्चयिष्यमाणौ अञ्चयिष्यमाणाः
सम्बोधनम्अञ्चयिष्यमाण अञ्चयिष्यमाणौ अञ्चयिष्यमाणाः
द्वितीयाअञ्चयिष्यमाणम् अञ्चयिष्यमाणौ अञ्चयिष्यमाणान्
तृतीयाअञ्चयिष्यमाणेन अञ्चयिष्यमाणाभ्याम् अञ्चयिष्यमाणैः अञ्चयिष्यमाणेभिः
चतुर्थीअञ्चयिष्यमाणाय अञ्चयिष्यमाणाभ्याम् अञ्चयिष्यमाणेभ्यः
पञ्चमीअञ्चयिष्यमाणात् अञ्चयिष्यमाणाभ्याम् अञ्चयिष्यमाणेभ्यः
षष्ठीअञ्चयिष्यमाणस्य अञ्चयिष्यमाणयोः अञ्चयिष्यमाणानाम्
सप्तमीअञ्चयिष्यमाणे अञ्चयिष्यमाणयोः अञ्चयिष्यमाणेषु

समास अञ्चयिष्यमाण

अव्यय ॰अञ्चयिष्यमाणम् ॰अञ्चयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria