सुबन्तावली ?अञ्चयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअञ्चयिष्यन्ती अञ्चयिष्यन्त्यौ अञ्चयिष्यन्त्यः
सम्बोधनम्अञ्चयिष्यन्ति अञ्चयिष्यन्त्यौ अञ्चयिष्यन्त्यः
द्वितीयाअञ्चयिष्यन्तीम् अञ्चयिष्यन्त्यौ अञ्चयिष्यन्तीः
तृतीयाअञ्चयिष्यन्त्या अञ्चयिष्यन्तीभ्याम् अञ्चयिष्यन्तीभिः
चतुर्थीअञ्चयिष्यन्त्यै अञ्चयिष्यन्तीभ्याम् अञ्चयिष्यन्तीभ्यः
पञ्चमीअञ्चयिष्यन्त्याः अञ्चयिष्यन्तीभ्याम् अञ्चयिष्यन्तीभ्यः
षष्ठीअञ्चयिष्यन्त्याः अञ्चयिष्यन्त्योः अञ्चयिष्यन्तीनाम्
सप्तमीअञ्चयिष्यन्त्याम् अञ्चयिष्यन्त्योः अञ्चयिष्यन्तीषु

समास अञ्चयिष्यन्ति अञ्चयिष्यन्ती

अव्यय ॰अञ्चयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria