Conjugation tables of aś_1

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstaśnuve aśnuvahe aśnumahe
Secondaśnuṣe aśnuvāthe aśnudhve
Thirdaśnute aśnuvāte aśnuvate


PassiveSingularDualPlural
Firstaśye aśyāvahe aśyāmahe
Secondaśyase aśyethe aśyadhve
Thirdaśyate aśyete aśyante


Imperfect

MiddleSingularDualPlural
Firstāśnuvi āśnuvahi āśnumahi
Secondāśnuthāḥ āśnuvāthām āśnudhvam
Thirdāśnuta āśnuvātām āśnuvata


PassiveSingularDualPlural
Firstāśye āśyāvahi āśyāmahi
Secondāśyathāḥ āśyethām āśyadhvam
Thirdāśyata āśyetām āśyanta


Optative

MiddleSingularDualPlural
Firstaśnuvīya aśnuvīvahi aśnuvīmahi
Secondaśnuvīthāḥ aśnuvīyāthām aśnuvīdhvam
Thirdaśnuvīta aśnuvīyātām aśnuvīran


PassiveSingularDualPlural
Firstaśyeya aśyevahi aśyemahi
Secondaśyethāḥ aśyeyāthām aśyedhvam
Thirdaśyeta aśyeyātām aśyeran


Imperative

MiddleSingularDualPlural
Firstaśnavai aśnavāvahai aśnavāmahai
Secondaśnuṣva aśnuvāthām aśnudhvam
Thirdaśnutām aśnuvātām aśnuvatām


PassiveSingularDualPlural
Firstaśyai aśyāvahai aśyāmahai
Secondaśyasva aśyethām aśyadhvam
Thirdaśyatām aśyetām aśyantām


Future

MiddleSingularDualPlural
Firstaśiṣye aśiṣyāvahe aśiṣyāmahe
Secondaśiṣyase aśiṣyethe aśiṣyadhve
Thirdaśiṣyate aśiṣyete aśiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstaśitāsmi aśitāsvaḥ aśitāsmaḥ
Secondaśitāsi aśitāsthaḥ aśitāstha
Thirdaśitā aśitārau aśitāraḥ


Perfect

MiddleSingularDualPlural
Firstānaśe ānaśvahe ānaśivahe ānaśmahe ānaśimahe
Secondānaśiṣe ānakṣe ānaśāthe ānaśidhve ānaḍḍhve
Thirdānaśe ānaśāte ānaśire


Benedictive

ActiveSingularDualPlural
Firstaśyāsam aśyāsva aśyāsma
Secondaśyāḥ aśyāstam aśyāsta
Thirdaśyāt aśyāstām aśyāsuḥ

Participles

Past Passive Participle
aṣṭa m. n. aṣṭā f.

Past Active Participle
aṣṭavat m. n. aṣṭavatī f.

Present Middle Participle
aśnvāna m. n. aśnvānā f.

Present Passive Participle
aśyamāna m. n. aśyamānā f.

Future Middle Participle
aśiṣyamāṇa m. n. aśiṣyamāṇā f.

Future Passive Participle
aśitavya m. n. aśitavyā f.

Future Passive Participle
āśya m. n. āśyā f.

Future Passive Participle
aśanīya m. n. aśanīyā f.

Perfect Middle Participle
ānaśāna m. n. ānaśānā f.

Indeclinable forms

Infinitive
aśitum

Absolutive
aṣṭvā

Absolutive
aśitvā

Absolutive
-aśya

Intensive Conjugation

Present

MiddleSingularDualPlural
Firstaśāśye aśāśyāvahe aśāśyāmahe
Secondaśāśyase aśāśyethe aśāśyadhve
Thirdaśāśyate aśāśyete aśāśyante


Imperfect

MiddleSingularDualPlural
Firstāśāśye āśāśyāvahi āśāśyāmahi
Secondāśāśyathāḥ āśāśyethām āśāśyadhvam
Thirdāśāśyata āśāśyetām āśāśyanta


Optative

MiddleSingularDualPlural
Firstaśāśyeya aśāśyevahi aśāśyemahi
Secondaśāśyethāḥ aśāśyeyāthām aśāśyedhvam
Thirdaśāśyeta aśāśyeyātām aśāśyeran


Imperative

MiddleSingularDualPlural
Firstaśāśyai aśāśyāvahai aśāśyāmahai
Secondaśāśyasva aśāśyethām aśāśyadhvam
Thirdaśāśyatām aśāśyetām aśāśyantām

Participles

Present Middle Participle
aśāśyamāna m. n. aśāśyamānā f.

Indeclinable forms

Periphrastic Perfect
aśāśyām

Desiderative Conjugation

Present

MiddleSingularDualPlural
Firstaśiśiṣe aśiśiṣāvahe aśiśiṣāmahe
Secondaśiśiṣase aśiśiṣethe aśiśiṣadhve
Thirdaśiśiṣate aśiśiṣete aśiśiṣante


PassiveSingularDualPlural
Firstaśiśiṣye aśiśiṣyāvahe aśiśiṣyāmahe
Secondaśiśiṣyase aśiśiṣyethe aśiśiṣyadhve
Thirdaśiśiṣyate aśiśiṣyete aśiśiṣyante


Imperfect

MiddleSingularDualPlural
Firstāśiśiṣe āśiśiṣāvahi āśiśiṣāmahi
Secondāśiśiṣathāḥ āśiśiṣethām āśiśiṣadhvam
Thirdāśiśiṣata āśiśiṣetām āśiśiṣanta


PassiveSingularDualPlural
Firstāśiśiṣye āśiśiṣyāvahi āśiśiṣyāmahi
Secondāśiśiṣyathāḥ āśiśiṣyethām āśiśiṣyadhvam
Thirdāśiśiṣyata āśiśiṣyetām āśiśiṣyanta


Optative

MiddleSingularDualPlural
Firstaśiśiṣeya aśiśiṣevahi aśiśiṣemahi
Secondaśiśiṣethāḥ aśiśiṣeyāthām aśiśiṣedhvam
Thirdaśiśiṣeta aśiśiṣeyātām aśiśiṣeran


PassiveSingularDualPlural
Firstaśiśiṣyeya aśiśiṣyevahi aśiśiṣyemahi
Secondaśiśiṣyethāḥ aśiśiṣyeyāthām aśiśiṣyedhvam
Thirdaśiśiṣyeta aśiśiṣyeyātām aśiśiṣyeran


Imperative

MiddleSingularDualPlural
Firstaśiśiṣai aśiśiṣāvahai aśiśiṣāmahai
Secondaśiśiṣasva aśiśiṣethām aśiśiṣadhvam
Thirdaśiśiṣatām aśiśiṣetām aśiśiṣantām


PassiveSingularDualPlural
Firstaśiśiṣyai aśiśiṣyāvahai aśiśiṣyāmahai
Secondaśiśiṣyasva aśiśiṣyethām aśiśiṣyadhvam
Thirdaśiśiṣyatām aśiśiṣyetām aśiśiṣyantām


Future

MiddleSingularDualPlural
Firstaśiśiṣye aśiśiṣyāvahe aśiśiṣyāmahe
Secondaśiśiṣyase aśiśiṣyethe aśiśiṣyadhve
Thirdaśiśiṣyate aśiśiṣyete aśiśiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstaśiśiṣitāsmi aśiśiṣitāsvaḥ aśiśiṣitāsmaḥ
Secondaśiśiṣitāsi aśiśiṣitāsthaḥ aśiśiṣitāstha
Thirdaśiśiṣitā aśiśiṣitārau aśiśiṣitāraḥ


Perfect

MiddleSingularDualPlural
Firstanaśiśiṣe anaśiśiṣvahe anaśiśiṣivahe anaśiśiṣmahe anaśiśiṣimahe
Secondanaśiśiṣiṣe anaśiśikṣe anaśiśiṣāthe anaśiśiṣidhve anaśiśiḍḍhve
Thirdanaśiśiṣe anaśiśiṣāte anaśiśiṣire

Participles

Past Passive Participle
aśiśiṣita m. n. aśiśiṣitā f.

Past Active Participle
aśiśiṣitavat m. n. aśiśiṣitavatī f.

Present Middle Participle
aśiśiṣamāṇa m. n. aśiśiṣamāṇā f.

Present Passive Participle
aśiśiṣyamāṇa m. n. aśiśiṣyamāṇā f.

Future Passive Participle
aśiśiṣaṇīya m. n. aśiśiṣaṇīyā f.

Future Passive Participle
aśiśiṣya m. n. aśiśiṣyā f.

Future Passive Participle
aśiśiṣitavya m. n. aśiśiṣitavyā f.

Perfect Middle Participle
anaśiśiṣāṇa m. n. anaśiśiṣāṇā f.

Indeclinable forms

Infinitive
aśiśiṣitum

Absolutive
aśiśiṣitvā

Absolutive
-aśiśiṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria