Declension table of aṣṭa

Deva

NeuterSingularDualPlural
Nominativeaṣṭam aṣṭe aṣṭāni
Vocativeaṣṭa aṣṭe aṣṭāni
Accusativeaṣṭam aṣṭe aṣṭāni
Instrumentalaṣṭena aṣṭābhyām aṣṭaiḥ
Dativeaṣṭāya aṣṭābhyām aṣṭebhyaḥ
Ablativeaṣṭāt aṣṭābhyām aṣṭebhyaḥ
Genitiveaṣṭasya aṣṭayoḥ aṣṭānām
Locativeaṣṭe aṣṭayoḥ aṣṭeṣu

Compound aṣṭa -

Adverb -aṣṭam -aṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria