Declension table of ?aśnvāna

Deva

MasculineSingularDualPlural
Nominativeaśnvānaḥ aśnvānau aśnvānāḥ
Vocativeaśnvāna aśnvānau aśnvānāḥ
Accusativeaśnvānam aśnvānau aśnvānān
Instrumentalaśnvānena aśnvānābhyām aśnvānaiḥ aśnvānebhiḥ
Dativeaśnvānāya aśnvānābhyām aśnvānebhyaḥ
Ablativeaśnvānāt aśnvānābhyām aśnvānebhyaḥ
Genitiveaśnvānasya aśnvānayoḥ aśnvānānām
Locativeaśnvāne aśnvānayoḥ aśnvāneṣu

Compound aśnvāna -

Adverb -aśnvānam -aśnvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria